कृदन्तरूपाणि - निर् + स्रङ्क् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्रङ्कणम् / निस्स्रङ्कणम्
अनीयर्
निःस्रङ्कणीयः / निस्स्रङ्कणीयः - निःस्रङ्कणीया / निस्स्रङ्कणीया
ण्वुल्
निःस्रङ्ककः / निस्स्रङ्ककः - निःस्रङ्किका / निस्स्रङ्किका
तुमुँन्
निःस्रङ्कितुम् / निस्स्रङ्कितुम्
तव्य
निःस्रङ्कितव्यः / निस्स्रङ्कितव्यः - निःस्रङ्कितव्या / निस्स्रङ्कितव्या
तृच्
निःस्रङ्किता / निस्स्रङ्किता - निःस्रङ्कित्री / निस्स्रङ्कित्री
ल्यप्
निःस्रङ्क्य / निस्स्रङ्क्य
क्तवतुँ
निःस्रङ्कितवान् / निस्स्रङ्कितवान् - निःस्रङ्कितवती / निस्स्रङ्कितवती
क्त
निःस्रङ्कितः / निस्स्रङ्कितः - निःस्रङ्किता / निस्स्रङ्किता
शानच्
निःस्रङ्कमाणः / निस्स्रङ्कमाणः - निःस्रङ्कमाणा / निस्स्रङ्कमाणा
ण्यत्
निःस्रङ्क्यः / निस्स्रङ्क्यः - निःस्रङ्क्या / निस्स्रङ्क्या
अच्
निःस्रङ्कः / निस्स्रङ्कः - निःस्रङ्का - निस्स्रङ्का
घञ्
निःस्रङ्कः / निस्स्रङ्कः
निःस्रङ्का / निस्स्रङ्का


सनादि प्रत्ययाः

उपसर्गाः