कृदन्तरूपाणि - निर् + सेक् - सेकृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसेकनम् / निस्सेकनम्
अनीयर्
निःसेकनीयः / निस्सेकनीयः - निःसेकनीया / निस्सेकनीया
ण्वुल्
निःसेककः / निस्सेककः - निःसेकिका / निस्सेकिका
तुमुँन्
निःसेकितुम् / निस्सेकितुम्
तव्य
निःसेकितव्यः / निस्सेकितव्यः - निःसेकितव्या / निस्सेकितव्या
तृच्
निःसेकिता / निस्सेकिता - निःसेकित्री / निस्सेकित्री
ल्यप्
निःसेक्य / निस्सेक्य
क्तवतुँ
निःसेकितवान् / निस्सेकितवान् - निःसेकितवती / निस्सेकितवती
क्त
निःसेकितः / निस्सेकितः - निःसेकिता / निस्सेकिता
शानच्
निःसेकमानः / निस्सेकमानः - निःसेकमाना / निस्सेकमाना
ण्यत्
निःसेक्यः / निस्सेक्यः - निःसेक्या / निस्सेक्या
अच्
निःसेकः / निस्सेकः - निःसेका - निस्सेका
घञ्
निःसेकः / निस्सेकः
निःसेका / निस्सेका


सनादि प्रत्ययाः

उपसर्गाः