कृदन्तरूपाणि - निर् + स्वस्क् - ष्वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्वस्कनम् / निस्स्वस्कनम्
अनीयर्
निःस्वस्कनीयः / निस्स्वस्कनीयः - निःस्वस्कनीया / निस्स्वस्कनीया
ण्वुल्
निःस्वस्ककः / निस्स्वस्ककः - निःस्वस्किका / निस्स्वस्किका
तुमुँन्
निःस्वस्कितुम् / निस्स्वस्कितुम्
तव्य
निःस्वस्कितव्यः / निस्स्वस्कितव्यः - निःस्वस्कितव्या / निस्स्वस्कितव्या
तृच्
निःस्वस्किता / निस्स्वस्किता - निःस्वस्कित्री / निस्स्वस्कित्री
ल्यप्
निःस्वस्क्य / निस्स्वस्क्य
क्तवतुँ
निःस्वस्कितवान् / निस्स्वस्कितवान् - निःस्वस्कितवती / निस्स्वस्कितवती
क्त
निःस्वस्कितः / निस्स्वस्कितः - निःस्वस्किता / निस्स्वस्किता
शानच्
निःस्वस्कमानः / निस्स्वस्कमानः - निःस्वस्कमाना / निस्स्वस्कमाना
ण्यत्
निःस्वस्क्यः / निस्स्वस्क्यः - निःस्वस्क्या / निस्स्वस्क्या
अच्
निःस्वस्कः / निस्स्वस्कः - निःस्वस्का - निस्स्वस्का
घञ्
निःस्वस्कः / निस्स्वस्कः
निःस्वस्का / निस्स्वस्का


सनादि प्रत्ययाः

उपसर्गाः