कृदन्तरूपाणि - निर् + श्विन्द् - श्विदिँ श्वैत्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्विन्दनम् / निश्श्विन्दनम्
अनीयर्
निःश्विन्दनीयः / निश्श्विन्दनीयः - निःश्विन्दनीया / निश्श्विन्दनीया
ण्वुल्
निःश्विन्दकः / निश्श्विन्दकः - निःश्विन्दिका / निश्श्विन्दिका
तुमुँन्
निःश्विन्दितुम् / निश्श्विन्दितुम्
तव्य
निःश्विन्दितव्यः / निश्श्विन्दितव्यः - निःश्विन्दितव्या / निश्श्विन्दितव्या
तृच्
निःश्विन्दिता / निश्श्विन्दिता - निःश्विन्दित्री / निश्श्विन्दित्री
ल्यप्
निःश्विन्द्य / निश्श्विन्द्य
क्तवतुँ
निःश्विन्दितवान् / निश्श्विन्दितवान् - निःश्विन्दितवती / निश्श्विन्दितवती
क्त
निःश्विन्दितः / निश्श्विन्दितः - निःश्विन्दिता / निश्श्विन्दिता
शानच्
निःश्विन्दमानः / निश्श्विन्दमानः - निःश्विन्दमाना / निश्श्विन्दमाना
ण्यत्
निःश्विन्द्यः / निश्श्विन्द्यः - निःश्विन्द्या / निश्श्विन्द्या
घञ्
निःश्विन्दः / निश्श्विन्दः
निःश्विन्दः / निश्श्विन्दः - निःश्विन्दा / निश्श्विन्दा
निःश्विन्दा / निश्श्विन्दा


सनादि प्रत्ययाः

उपसर्गाः