कृदन्तरूपाणि - निर् + श्वङ्क् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्वङ्कनम् / निश्श्वङ्कनम्
अनीयर्
निःश्वङ्कनीयः / निश्श्वङ्कनीयः - निःश्वङ्कनीया / निश्श्वङ्कनीया
ण्वुल्
निःश्वङ्ककः / निश्श्वङ्ककः - निःश्वङ्किका / निश्श्वङ्किका
तुमुँन्
निःश्वङ्कितुम् / निश्श्वङ्कितुम्
तव्य
निःश्वङ्कितव्यः / निश्श्वङ्कितव्यः - निःश्वङ्कितव्या / निश्श्वङ्कितव्या
तृच्
निःश्वङ्किता / निश्श्वङ्किता - निःश्वङ्कित्री / निश्श्वङ्कित्री
ल्यप्
निःश्वङ्क्य / निश्श्वङ्क्य
क्तवतुँ
निःश्वङ्कितवान् / निश्श्वङ्कितवान् - निःश्वङ्कितवती / निश्श्वङ्कितवती
क्त
निःश्वङ्कितः / निश्श्वङ्कितः - निःश्वङ्किता / निश्श्वङ्किता
शानच्
निःश्वङ्कमानः / निश्श्वङ्कमानः - निःश्वङ्कमाना / निश्श्वङ्कमाना
ण्यत्
निःश्वङ्क्यः / निश्श्वङ्क्यः - निःश्वङ्क्या / निश्श्वङ्क्या
अच्
निःश्वङ्कः / निश्श्वङ्कः - निःश्वङ्का - निश्श्वङ्का
घञ्
निःश्वङ्कः / निश्श्वङ्कः
निःश्वङ्का / निश्श्वङ्का


सनादि प्रत्ययाः

उपसर्गाः