कृदन्तरूपाणि - निर् + श्रङ्ग् - श्रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्रङ्गणम् / निश्श्रङ्गणम्
अनीयर्
निःश्रङ्गणीयः / निश्श्रङ्गणीयः - निःश्रङ्गणीया / निश्श्रङ्गणीया
ण्वुल्
निःश्रङ्गकः / निश्श्रङ्गकः - निःश्रङ्गिका / निश्श्रङ्गिका
तुमुँन्
निःश्रङ्गितुम् / निश्श्रङ्गितुम्
तव्य
निःश्रङ्गितव्यः / निश्श्रङ्गितव्यः - निःश्रङ्गितव्या / निश्श्रङ्गितव्या
तृच्
निःश्रङ्गिता / निश्श्रङ्गिता - निःश्रङ्गित्री / निश्श्रङ्गित्री
ल्यप्
निःश्रङ्ग्य / निश्श्रङ्ग्य
क्तवतुँ
निःश्रङ्गितवान् / निश्श्रङ्गितवान् - निःश्रङ्गितवती / निश्श्रङ्गितवती
क्त
निःश्रङ्गितः / निश्श्रङ्गितः - निःश्रङ्गिता / निश्श्रङ्गिता
शतृँ
निःश्रङ्गन् / निश्श्रङ्गन् - निःश्रङ्गन्ती / निश्श्रङ्गन्ती
ण्यत्
निःश्रङ्ग्यः / निश्श्रङ्ग्यः - निःश्रङ्ग्या / निश्श्रङ्ग्या
अच्
निःश्रङ्गः / निश्श्रङ्गः - निःश्रङ्गा - निश्श्रङ्गा
घञ्
निःश्रङ्गः / निश्श्रङ्गः
निःश्रङ्गा / निश्श्रङ्गा


सनादि प्रत्ययाः

उपसर्गाः