कृदन्तरूपाणि - निर् + शुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशोकनम् / निश्शोकनम्
अनीयर्
निःशोकनीयः / निश्शोकनीयः - निःशोकनीया / निश्शोकनीया
ण्वुल्
निःशोककः / निश्शोककः - निःशोकिका / निश्शोकिका
तुमुँन्
निःशोकितुम् / निश्शोकितुम्
तव्य
निःशोकितव्यः / निश्शोकितव्यः - निःशोकितव्या / निश्शोकितव्या
तृच्
निःशोकिता / निश्शोकिता - निःशोकित्री / निश्शोकित्री
ल्यप्
निःशुक्य / निश्शुक्य
क्तवतुँ
निःशोकितवान् / निश्शोकितवान् / निःशुकितवान् / निश्शुकितवान् - निःशोकितवती / निश्शोकितवती / निःशुकितवती / निश्शुकितवती
क्त
निःशोकितः / निश्शोकितः / निःशुकितः / निश्शुकितः - निःशोकिता / निश्शोकिता / निःशुकिता / निश्शुकिता
शतृँ
निःशोकन् / निश्शोकन् - निःशोकन्ती / निश्शोकन्ती
ण्यत्
निःशोक्यः / निश्शोक्यः - निःशोक्या / निश्शोक्या
घञ्
निःशोकः / निश्शोकः
निःशुकः / निश्शुकः - निःशुका / निश्शुका
क्तिन्
निःशुक्तिः / निश्शुक्तिः


सनादि प्रत्ययाः

उपसर्गाः