कृदन्तरूपाणि - निर् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लिङ्खनम्
अनीयर्
निर्लिङ्खनीयः - निर्लिङ्खनीया
ण्वुल्
निर्लिङ्खकः - निर्लिङ्खिका
तुमुँन्
निर्लिङ्खितुम्
तव्य
निर्लिङ्खितव्यः - निर्लिङ्खितव्या
तृच्
निर्लिङ्खिता - निर्लिङ्खित्री
ल्यप्
निर्लिङ्ख्य
क्तवतुँ
निर्लिङ्खितवान् - निर्लिङ्खितवती
क्त
निर्लिङ्खितः - निर्लिङ्खिता
शतृँ
निर्लिङ्खन् - निर्लिङ्खन्ती
ण्यत्
निर्लिङ्ख्यः - निर्लिङ्ख्या
घञ्
निर्लिङ्खः
निर्लिङ्खः - निर्लिङ्खा
निर्लिङ्खा


सनादि प्रत्ययाः

उपसर्गाः