कृदन्तरूपाणि - निर् + लङ्ख् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लङ्खनम्
अनीयर्
निर्लङ्खनीयः - निर्लङ्खनीया
ण्वुल्
निर्लङ्खकः - निर्लङ्खिका
तुमुँन्
निर्लङ्खितुम्
तव्य
निर्लङ्खितव्यः - निर्लङ्खितव्या
तृच्
निर्लङ्खिता - निर्लङ्खित्री
ल्यप्
निर्लङ्ख्य
क्तवतुँ
निर्लङ्खितवान् - निर्लङ्खितवती
क्त
निर्लङ्खितः - निर्लङ्खिता
शतृँ
निर्लङ्खन् - निर्लङ्खन्ती
ण्यत्
निर्लङ्ख्यः - निर्लङ्ख्या
अच्
निर्लङ्खः - निर्लङ्खा
घञ्
निर्लङ्खः
निर्लङ्खा


सनादि प्रत्ययाः

उपसर्गाः