कृदन्तरूपाणि - निर् + रिख् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरेखणम्
अनीयर्
नीरेखणीयः - नीरेखणीया
ण्वुल्
नीरेखकः - नीरेखिका
तुमुँन्
नीरेखितुम्
तव्य
नीरेखितव्यः - नीरेखितव्या
तृच्
नीरेखिता - नीरेखित्री
ल्यप्
नीरिख्य
क्तवतुँ
नीरिखितवान् - नीरिखितवती
क्त
नीरिखितः - नीरिखिता
शतृँ
नीरेखन् - नीरेखन्ती
ण्यत्
नीरेख्यः - नीरेख्या
घञ्
नीरेखः
नीरिखः - नीरिखा
अङ्
नीरेखा


सनादि प्रत्ययाः

उपसर्गाः