कृदन्तरूपाणि - निर् + राघ् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीराघणम्
अनीयर्
नीराघणीयः - नीराघणीया
ण्वुल्
नीराघकः - नीराघिका
तुमुँन्
नीराघितुम्
तव्य
नीराघितव्यः - नीराघितव्या
तृच्
नीराघिता - नीराघित्री
ल्यप्
नीराघ्य
क्तवतुँ
नीराघितवान् - नीराघितवती
क्त
नीराघितः - नीराघिता
शानच्
नीराघमाणः - नीराघमाणा
ण्यत्
नीराघ्यः - नीराघ्या
अच्
नीराघः - नीराघा
घञ्
नीराघः
नीराघा


सनादि प्रत्ययाः

उपसर्गाः