कृदन्तरूपाणि - निर् + रख् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरखणम्
अनीयर्
नीरखणीयः - नीरखणीया
ण्वुल्
नीराखकः - नीराखिका
तुमुँन्
नीरखितुम्
तव्य
नीरखितव्यः - नीरखितव्या
तृच्
नीरखिता - नीरखित्री
ल्यप्
नीरख्य
क्तवतुँ
नीरखितवान् - नीरखितवती
क्त
नीरखितः - नीरखिता
शतृँ
नीरखन् - नीरखन्ती
ण्यत्
नीराख्यः - नीराख्या
अच्
नीरखः - नीरखा
घञ्
नीराखः
क्तिन्
नीरक्तिः


सनादि प्रत्ययाः

उपसर्गाः