कृदन्तरूपाणि - निर् + मुञ्च् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मुञ्चनम्
अनीयर्
निर्मुञ्चनीयः - निर्मुञ्चनीया
ण्वुल्
निर्मुञ्चकः - निर्मुञ्चिका
तुमुँन्
निर्मुञ्चितुम्
तव्य
निर्मुञ्चितव्यः - निर्मुञ्चितव्या
तृच्
निर्मुञ्चिता - निर्मुञ्चित्री
ल्यप्
निर्मुञ्च्य
क्तवतुँ
निर्मुञ्चितवान् - निर्मुञ्चितवती
क्त
निर्मुञ्चितः - निर्मुञ्चिता
शानच्
निर्मुञ्चमानः - निर्मुञ्चमाना
ण्यत्
निर्मुञ्च्यः - निर्मुञ्च्या
घञ्
निर्मुञ्चः
निर्मुञ्चः - निर्मुञ्चा
निर्मुञ्चा


सनादि प्रत्ययाः

उपसर्गाः