कृदन्तरूपाणि - निर् + मङ्घ् - मघिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मङ्घनम्
अनीयर्
निर्मङ्घनीयः - निर्मङ्घनीया
ण्वुल्
निर्मङ्घकः - निर्मङ्घिका
तुमुँन्
निर्मङ्घितुम्
तव्य
निर्मङ्घितव्यः - निर्मङ्घितव्या
तृच्
निर्मङ्घिता - निर्मङ्घित्री
ल्यप्
निर्मङ्घ्य
क्तवतुँ
निर्मङ्घितवान् - निर्मङ्घितवती
क्त
निर्मङ्घितः - निर्मङ्घिता
शतृँ
निर्मङ्घन् - निर्मङ्घन्ती
ण्यत्
निर्मङ्घ्यः - निर्मङ्घ्या
अच्
निर्मङ्घः - निर्मङ्घा
घञ्
निर्मङ्घः
निर्मङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः