कृदन्तरूपाणि - निर् + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बदनम्
अनीयर्
निर्बदनीयः - निर्बदनीया
ण्वुल्
निर्बादकः - निर्बादिका
तुमुँन्
निर्बदितुम्
तव्य
निर्बदितव्यः - निर्बदितव्या
तृच्
निर्बदिता - निर्बदित्री
ल्यप्
निर्बद्य
क्तवतुँ
निर्बदितवान् - निर्बदितवती
क्त
निर्बदितः - निर्बदिता
शतृँ
निर्बदन् - निर्बदन्ती
ण्यत्
निर्बाद्यः - निर्बाद्या
अच्
निर्बदः - निर्बदा
घञ्
निर्बादः
क्तिन्
निर्बत्तिः


सनादि प्रत्ययाः

उपसर्गाः