कृदन्तरूपाणि - निर् + फक्क् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्फक्कनम्
अनीयर्
निष्फक्कनीयः - निष्फक्कनीया
ण्वुल्
निष्फक्ककः - निष्फक्किका
तुमुँन्
निष्फक्कितुम्
तव्य
निष्फक्कितव्यः - निष्फक्कितव्या
तृच्
निष्फक्किता - निष्फक्कित्री
ल्यप्
निष्फक्क्य
क्तवतुँ
निष्फक्कितवान् - निष्फक्कितवती
क्त
निष्फक्कितः - निष्फक्किता
शतृँ
निष्फक्कन् - निष्फक्कन्ती
ण्यत्
निष्फक्क्यः - निष्फक्क्या
अच्
निष्फक्कः - निष्फक्का
घञ्
निष्फक्कः
निष्फक्का


सनादि प्रत्ययाः

उपसर्गाः