कृदन्तरूपाणि - निर् + पञ्च् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्पञ्चनम्
अनीयर्
निष्पञ्चनीयः - निष्पञ्चनीया
ण्वुल्
निष्पञ्चकः - निष्पञ्चिका
तुमुँन्
निष्पञ्चितुम्
तव्य
निष्पञ्चितव्यः - निष्पञ्चितव्या
तृच्
निष्पञ्चिता - निष्पञ्चित्री
ल्यप्
निष्पञ्च्य
क्तवतुँ
निष्पञ्चितवान् - निष्पञ्चितवती
क्त
निष्पञ्चितः - निष्पञ्चिता
शानच्
निष्पञ्चमानः - निष्पञ्चमाना
ण्यत्
निष्पञ्च्यः - निष्पञ्च्या
अच्
निष्पञ्चः - निष्पञ्चा
घञ्
निष्पञ्चः
निष्पञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः