कृदन्तरूपाणि - निर् + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ध्राघणम्
अनीयर्
निर्ध्राघणीयः - निर्ध्राघणीया
ण्वुल्
निर्ध्राघकः - निर्ध्राघिका
तुमुँन्
निर्ध्राघितुम्
तव्य
निर्ध्राघितव्यः - निर्ध्राघितव्या
तृच्
निर्ध्राघिता - निर्ध्राघित्री
ल्यप्
निर्ध्राघ्य
क्तवतुँ
निर्ध्राघितवान् - निर्ध्राघितवती
क्त
निर्ध्राघितः - निर्ध्राघिता
शानच्
निर्ध्राघमाणः - निर्ध्राघमाणा
ण्यत्
निर्ध्राघ्यः - निर्ध्राघ्या
अच्
निर्ध्राघः - निर्ध्राघा
घञ्
निर्ध्राघः
निर्ध्राघा


सनादि प्रत्ययाः

उपसर्गाः