कृदन्तरूपाणि - निर् + द्राघ् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्द्राघणम्
अनीयर्
निर्द्राघणीयः - निर्द्राघणीया
ण्वुल्
निर्द्राघकः - निर्द्राघिका
तुमुँन्
निर्द्राघितुम्
तव्य
निर्द्राघितव्यः - निर्द्राघितव्या
तृच्
निर्द्राघिता - निर्द्राघित्री
ल्यप्
निर्द्राघ्य
क्तवतुँ
निर्द्राघितवान् - निर्द्राघितवती
क्त
निर्द्राघितः - निर्द्राघिता
शानच्
निर्द्राघमाणः - निर्द्राघमाणा
ण्यत्
निर्द्राघ्यः - निर्द्राघ्या
अच्
निर्द्राघः - निर्द्राघा
घञ्
निर्द्राघः
निर्द्राघा


सनादि प्रत्ययाः

उपसर्गाः