कृदन्तरूपाणि - निर् + त्रङ्क् - त्रकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्त्रङ्कणम्
अनीयर्
निस्त्रङ्कणीयः - निस्त्रङ्कणीया
ण्वुल्
निस्त्रङ्ककः - निस्त्रङ्किका
तुमुँन्
निस्त्रङ्कितुम्
तव्य
निस्त्रङ्कितव्यः - निस्त्रङ्कितव्या
तृच्
निस्त्रङ्किता - निस्त्रङ्कित्री
ल्यप्
निस्त्रङ्क्य
क्तवतुँ
निस्त्रङ्कितवान् - निस्त्रङ्कितवती
क्त
निस्त्रङ्कितः - निस्त्रङ्किता
शानच्
निस्त्रङ्कमाणः - निस्त्रङ्कमाणा
ण्यत्
निस्त्रङ्क्यः - निस्त्रङ्क्या
अच्
निस्त्रङ्कः - निस्त्रङ्का
घञ्
निस्त्रङ्कः
निस्त्रङ्का


सनादि प्रत्ययाः

उपसर्गाः