कृदन्तरूपाणि - निर् + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तङ्कनम्
अनीयर्
निस्तङ्कनीयः - निस्तङ्कनीया
ण्वुल्
निस्तङ्ककः - निस्तङ्किका
तुमुँन्
निस्तङ्कितुम्
तव्य
निस्तङ्कितव्यः - निस्तङ्कितव्या
तृच्
निस्तङ्किता - निस्तङ्कित्री
ल्यप्
निस्तङ्क्य
क्तवतुँ
निस्तङ्कितवान् - निस्तङ्कितवती
क्त
निस्तङ्कितः - निस्तङ्किता
शतृँ
निस्तङ्कन् - निस्तङ्कन्ती
ण्यत्
निस्तङ्क्यः - निस्तङ्क्या
अच्
निस्तङ्कः - निस्तङ्का
घञ्
निस्तङ्कः
निस्तङ्का


सनादि प्रत्ययाः

उपसर्गाः