कृदन्तरूपाणि - निर् + क्लिन्द् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्क्लिन्दनम्
अनीयर्
निष्क्लिन्दनीयः - निष्क्लिन्दनीया
ण्वुल्
निष्क्लिन्दकः - निष्क्लिन्दिका
तुमुँन्
निष्क्लिन्दितुम्
तव्य
निष्क्लिन्दितव्यः - निष्क्लिन्दितव्या
तृच्
निष्क्लिन्दिता - निष्क्लिन्दित्री
ल्यप्
निष्क्लिन्द्य
क्तवतुँ
निष्क्लिन्दितवान् - निष्क्लिन्दितवती
क्त
निष्क्लिन्दितः - निष्क्लिन्दिता
शतृँ
निष्क्लिन्दन् - निष्क्लिन्दन्ती
ण्यत्
निष्क्लिन्द्यः - निष्क्लिन्द्या
घञ्
निष्क्लिन्दः
निष्क्लिन्दः - निष्क्लिन्दा
निष्क्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः