कृदन्तरूपाणि - निर् + कञ्च् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कञ्चनम्
अनीयर्
निष्कञ्चनीयः - निष्कञ्चनीया
ण्वुल्
निष्कञ्चकः - निष्कञ्चिका
तुमुँन्
निष्कञ्चितुम्
तव्य
निष्कञ्चितव्यः - निष्कञ्चितव्या
तृच्
निष्कञ्चिता - निष्कञ्चित्री
ल्यप्
निष्कञ्च्य
क्तवतुँ
निष्कञ्चितवान् - निष्कञ्चितवती
क्त
निष्कञ्चितः - निष्कञ्चिता
शानच्
निष्कञ्चमानः - निष्कञ्चमाना
ण्यत्
निष्कञ्च्यः - निष्कञ्च्या
अच्
निष्कञ्चः - निष्कञ्चा
घञ्
निष्कञ्चः
निष्कञ्चा


सनादि प्रत्ययाः

उपसर्गाः