कृदन्तरूपाणि - निर् + उङ्ख् - उखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरुङ्खणम्
अनीयर्
निरुङ्खणीयः - निरुङ्खणीया
ण्वुल्
निरुङ्खकः - निरुङ्खिका
तुमुँन्
निरुङ्खितुम्
तव्य
निरुङ्खितव्यः - निरुङ्खितव्या
तृच्
निरुङ्खिता - निरुङ्खित्री
ल्यप्
निरुङ्ख्य
क्तवतुँ
निरुङ्खितवान् - निरुङ्खितवती
क्त
निरुङ्खितः - निरुङ्खिता
शतृँ
निरुङ्खन् - निरुङ्खन्ती
ण्यत्
निरुङ्ख्यः - निरुङ्ख्या
घञ्
निरुङ्खः
निरुङ्खः - निरुङ्खा
निरुङ्खा


सनादि प्रत्ययाः

उपसर्गाः