कृदन्तरूपाणि - निर् + इन्द् - इदिँ परमैश्वर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरिन्दनम्
अनीयर्
निरिन्दनीयः - निरिन्दनीया
ण्वुल्
निरिन्दकः - निरिन्दिका
तुमुँन्
निरिन्दितुम्
तव्य
निरिन्दितव्यः - निरिन्दितव्या
तृच्
निरिन्दिता - निरिन्दित्री
ल्यप्
निरिन्द्य
क्तवतुँ
निरिन्दितवान् - निरिन्दितवती
क्त
निरिन्दितः - निरिन्दिता
शतृँ
निरिन्दन् - निरिन्दन्ती
ण्यत्
निरिन्द्यः - निरिन्द्या
घञ्
निरिन्दः
निरिन्दः - निरिन्दा
निरिन्दा


सनादि प्रत्ययाः

उपसर्गाः