कृदन्तरूपाणि - नश् - णशँ अदर्शने - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नशनम्
अनीयर्
नशनीयः - नशनीया
ण्वुल्
नाशकः - नाशिका
तुमुँन्
नशितुम् / नंष्टुम्
तव्य
नशितव्यः / नंष्टव्यः - नशितव्या / नंष्टव्या
तृच्
नशिता / नंष्टा - नशित्री / नंष्ट्री
क्त्वा
नशित्वा / नष्ट्वा / नंष्ट्वा
क्तवतुँ
नष्टवान् - नष्टवती
क्त
नष्टः - नष्टा
शतृँ
नश्यन् - नश्यन्ती
ण्यत्
नाश्यः - नाश्या
अच्
नशः - नशा
घञ्
नाशः
क्तिन्
नष्टिः


सनादि प्रत्ययाः

उपसर्गाः