कृदन्तरूपाणि - नर्द् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नर्दनम्
अनीयर्
नर्दनीयः - नर्दनीया
ण्वुल्
नर्दकः - नर्दिका
तुमुँन्
नर्दितुम्
तव्य
नर्दितव्यः - नर्दितव्या
तृच्
नर्दिता - नर्दित्री
क्त्वा
नर्दित्वा
क्तवतुँ
नर्दितवान् - नर्दितवती
क्त
नर्दितः - नर्दिता
शतृँ
नर्दन् - नर्दन्ती
ण्यत्
नर्द्यः - नर्द्या
अच्
नर्दः - नर्दा
घञ्
नर्दः
नर्दा


सनादि प्रत्ययाः

उपसर्गाः