कृदन्तरूपाणि - नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नदनम्
अनीयर्
नदनीयः - नदनीया
ण्वुल्
नादकः - नादिका
तुमुँन्
नदितुम्
तव्य
नदितव्यः - नदितव्या
तृच्
नदिता - नदित्री
क्त्वा
नदित्वा
क्तवतुँ
नदितवान् - नदितवती
क्त
नदितः - नदिता
शतृँ
नदन् - नदन्ती
ण्यत्
नाद्यः - नाद्या
अच्
नदः - नदी
घञ्
नादः
क्तिन्
नत्तिः


सनादि प्रत्ययाः

उपसर्गाः