कृदन्तरूपाणि - नट् - णटँ नृत्तौ नतावित्येके गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नटनम्
अनीयर्
नटनीयः - नटनीया
ण्वुल्
नाटकः - नाटिका
तुमुँन्
नटितुम्
तव्य
नटितव्यः - नटितव्या
तृच्
नटिता - नटित्री
क्त्वा
नटित्वा
क्तवतुँ
नटितवान् - नटितवती
क्त
नटितः - नटिता
शतृँ
नटन् - नटन्ती
ण्यत्
नाट्यः - नाट्या
अच्
नटः - नटा
घञ्
नाटः
क्तिन्
नट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः