कृदन्तरूपाणि - ध्वन - ध्वन शब्दे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ध्वननम्
अनीयर्
ध्वननीयः - ध्वननीया
ण्वुल्
ध्वनकः - ध्वनिका
तुमुँन्
ध्वनयितुम्
तव्य
ध्वनयितव्यः - ध्वनयितव्या
तृच्
ध्वनयिता - ध्वनयित्री
क्त्वा
ध्वनयित्वा
क्तवतुँ
ध्वनितवान् - ध्वनितवती
क्त
ध्वनितः - ध्वनिता
शतृँ
ध्वनयन् - ध्वनयन्ती
शानच्
ध्वनयमानः - ध्वनयमाना
यत्
ध्वन्यः - ध्वन्या
अच्
ध्वनः - ध्वना
युच्
ध्वनना


सनादि प्रत्ययाः

उपसर्गाः