कृदन्तरूपाणि - ध्रिज् - ध्रिजँ गतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ध्रेजनम्
अनीयर्
ध्रेजनीयः - ध्रेजनीया
ण्वुल्
ध्रेजकः - ध्रेजिका
तुमुँन्
ध्रेजितुम्
तव्य
ध्रेजितव्यः - ध्रेजितव्या
तृच्
ध्रेजिता - ध्रेजित्री
क्त्वा
ध्रिजित्वा / ध्रेजित्वा
क्तवतुँ
ध्रिजितवान् - ध्रिजितवती
क्त
ध्रिजितः - ध्रिजिता
शतृँ
ध्रेजन् - ध्रेजन्ती
ण्यत्
ध्रेज्यः - ध्रेज्या
घञ्
ध्रेजः
ध्रिजः - ध्रिजा
क्तिन्
ध्रिक्तिः


सनादि प्रत्ययाः

उपसर्गाः