कृदन्तरूपाणि - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ध्राघणम्
अनीयर्
ध्राघणीयः - ध्राघणीया
ण्वुल्
ध्राघकः - ध्राघिका
तुमुँन्
ध्राघितुम्
तव्य
ध्राघितव्यः - ध्राघितव्या
तृच्
ध्राघिता - ध्राघित्री
क्त्वा
ध्राघित्वा
क्तवतुँ
ध्राघितवान् - ध्राघितवती
क्त
ध्राघितः - ध्राघिता
शानच्
ध्राघमाणः - ध्राघमाणा
ण्यत्
ध्राघ्यः - ध्राघ्या
अच्
ध्राघः - ध्राघा
घञ्
ध्राघः
ध्राघा


सनादि प्रत्ययाः

उपसर्गाः