कृदन्तरूपाणि - ध्रण् - ध्रणँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ध्रणनम्
अनीयर्
ध्रणनीयः - ध्रणनीया
ण्वुल्
ध्राणकः - ध्राणिका
तुमुँन्
ध्रणितुम्
तव्य
ध्रणितव्यः - ध्रणितव्या
तृच्
ध्रणिता - ध्रणित्री
क्त्वा
ध्रणित्वा
क्तवतुँ
ध्रणितवान् - ध्रणितवती
क्त
ध्रणितः - ध्रणिता
शतृँ
ध्रणन् - ध्रणन्ती
ण्यत्
ध्राण्यः - ध्राण्या
अच्
ध्रणः - ध्रणा
घञ्
ध्राणः
क्तिन्
ध्रणितिः


सनादि प्रत्ययाः

उपसर्गाः