कृदन्तरूपाणि - धृ - धृञ् धारणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धरणम्
अनीयर्
धरणीयः - धरणीया
ण्वुल्
धारकः - धारिका
तुमुँन्
धर्तुम्
तव्य
धर्तव्यः - धर्तव्या
तृच्
धर्ता - धर्त्री
क्त्वा
धृत्वा
क्तवतुँ
धृतवान् - धृतवती
क्त
धृतः - धृता
शानच्
धरमाणः - धरमाणा
ण्यत्
धार्यः - धार्या
अच्
धरः - धरा
घञ्
धारः
क्तिन्
धृतिः
अङ्
धारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः