कृदन्तरूपाणि - धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धर्षणम्
अनीयर्
धर्षणीयः - धर्षणीया
ण्वुल्
धर्षकः - धर्षिका
तुमुँन्
धर्षितुम्
तव्य
धर्षितव्यः - धर्षितव्या
तृच्
धर्षिता - धर्षित्री
क्त्वा
धर्षित्वा
क्तवतुँ
धर्षितवान् / धृष्टवान् - धर्षितवती / धृष्टवती
क्त
धर्षितः / धृष्टः - धर्षिता / धृष्टा
शतृँ
धृष्णुवन् - धृष्णुवती
क्यप्
धृष्यः - धृष्या
घञ्
धर्षः
धृषः - धृषा
क्तिन्
धृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः