कृदन्तरूपाणि - धू + क्त - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
धूत (पुं)
धूतः
धूता (स्त्री)
धूता
धूत (नपुं)
धूतम्