कृदन्तरूपाणि - धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धवनम्
अनीयर्
धवनीयः - धवनीया
ण्वुल्
धावकः - धाविका
तुमुँन्
धवितुम् / धोतुम्
तव्य
धवितव्यः / धोतव्यः - धवितव्या / धोतव्या
तृच्
धविता / धोता - धवित्री / धोत्री
क्त्वा
धूत्वा
क्तवतुँ
धूतवान् - धूतवती
क्त
धूतः - धूता
शतृँ
धून्वन् - धून्वती
शानच्
धून्वानः - धून्वाना
यत्
धव्यः - धव्या
ण्यत्
धाव्यः - धाव्या
अच्
धवः - धवा
अप्
धवः
क्तिन्
धूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः