कृदन्तरूपाणि - धू - धू विधूनने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धुवनम्
अनीयर्
धुवनीयः - धुवनीया
ण्वुल्
धावकः - धाविका
तुमुँन्
धुवितुम्
तव्य
धुवितव्यः - धुवितव्या
तृच्
धुविता - धुवित्री
क्त्वा
धूत्वा
क्तवतुँ
धूतवान् - धूतवती
क्त
धूतः - धूता
शतृँ
धुवन् - धुवन्ती / धुवती
यत्
धूयः - धूया
ण्यत्
धाव्यः - धाव्या
अच्
धुवः - धुवा
अप्
धुवः
क्तिन्
धूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः