कृदन्तरूपाणि - धूप् - धूपँ सन्तापे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धूपायनम् / धूपनम्
अनीयर्
धूपायनीयः / धूपनीयः - धूपायनीया / धूपनीया
ण्वुल्
धूपायकः / धूपकः - धूपायिका / धूपिका
तुमुँन्
धूपायितुम् / धूपितुम्
तव्य
धूपायितव्यः / धूपितव्यः - धूपायितव्या / धूपितव्या
तृच्
धूपायिता / धूपिता - धूपायित्री / धूपित्री
क्त्वा
धूपायित्वा / धूपित्वा
क्तवतुँ
धूपायितवान् / धूपितवान् - धूपायितवती / धूपितवती
क्त
धूपायितः / धूपितः - धूपायिता / धूपिता
शतृँ
धूपायन् - धूपायन्ती
यत्
धूपाय्यः - धूपाय्या
ण्यत्
धूप्यः - धूप्या
अच्
धूपायः - धूपाया
घञ्
धूपायः / धूपः
धूपः - धूपा
धूपाया / धूपा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः