कृदन्तरूपाणि - धु - धुञ् कम्पने - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धवनम्
अनीयर्
धवनीयः - धवनीया
ण्वुल्
धावकः - धाविका
तुमुँन्
धोतुम्
तव्य
धोतव्यः - धोतव्या
तृच्
धोता - धोत्री
क्त्वा
धुत्वा
क्तवतुँ
धुतवान् - धुतवती
क्त
धुतः - धुता
शतृँ
धुन्वन् - धुन्वती
शानच्
धुन्वानः - धुन्वाना
यत्
धव्यः - धव्या
ण्यत्
धाव्यः - धाव्या
अच्
धवः - धवा
अप्
धवः
क्तिन्
धुतिः


सनादि प्रत्ययाः

उपसर्गाः