कृदन्तरूपाणि - धी - धीङ् आधारे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धयनम्
अनीयर्
धयनीयः - धयनीया
ण्वुल्
धायकः - धायिका
तुमुँन्
धेतुम्
तव्य
धेतव्यः - धेतव्या
तृच्
धेता - धेत्री
क्त्वा
धीत्वा
क्तवतुँ
धीनवान् - धीनवती
क्त
धीनः - धीना
शानच्
धीयमानः - धीयमाना
यत्
धेयः - धेया
अच्
धयः - धया
क्तिन्
धीतिः


सनादि प्रत्ययाः

उपसर्गाः