कृदन्तरूपाणि - धन् - धनँ धान्ये - जुहोत्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धननम्
अनीयर्
धननीयः - धननीया
ण्वुल्
धानकः - धानिका
तुमुँन्
धनितुम्
तव्य
धनितव्यः - धनितव्या
तृच्
धनिता - धनित्री
क्त्वा
धनित्वा
क्तवतुँ
धनितवान् - धनितवती
क्त
धनितः - धनिता
शतृँ
दधनत् / दधनद् - दधनती
ण्यत्
धान्यः - धान्या
अच्
धनः - धना
घञ्
धानः
क्तिन्
धान्तिः


सनादि प्रत्ययाः

उपसर्गाः