कृदन्तरूपाणि - द्रुह् - द्रुहँ जिघांसायाम् - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
द्रोहणम्
अनीयर्
द्रोहणीयः - द्रोहणीया
ण्वुल्
द्रोहकः - द्रोहिका
तुमुँन्
द्रोहितुम् / द्रोग्धुम् / द्रोढुम्
तव्य
द्रोहितव्यः / द्रोग्धव्यः / द्रोढव्यः - द्रोहितव्या / द्रोग्धव्या / द्रोढव्या
तृच्
द्रोहिता / द्रोग्धा / द्रोढा - द्रोहित्री / द्रोग्ध्री / द्रोढ्री
क्त्वा
द्रुहित्वा / द्रोहित्वा / द्रुग्ध्वा / द्रूढ्वा
क्तवतुँ
द्रुग्धवान् / द्रूढवान् - द्रुग्धवती / द्रूढवती
क्त
द्रुग्धः / द्रूढः - द्रुग्धा / द्रूढा
शतृँ
द्रुह्यन् - द्रुह्यन्ती
ण्यत्
द्रोह्यः - द्रोह्या
घञ्
द्रोहः
द्रुहः - द्रुहा
क्तिन्
द्रुग्धिः / द्रूढिः


सनादि प्रत्ययाः

उपसर्गाः