कृदन्तरूपाणि - द्रुण् - द्रुणँ हिंसागतिकौटिल्येषु - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
द्रोणनम्
अनीयर्
द्रोणनीयः - द्रोणनीया
ण्वुल्
द्रोणकः - द्रोणिका
तुमुँन्
द्रोणितुम्
तव्य
द्रोणितव्यः - द्रोणितव्या
तृच्
द्रोणिता - द्रोणित्री
क्त्वा
द्रुणित्वा / द्रोणित्वा
क्तवतुँ
द्रुणितवान् - द्रुणितवती
क्त
द्रुणितः - द्रुणिता
शतृँ
द्रुणन् - द्रुणन्ती / द्रुणती
ण्यत्
द्रोण्यः - द्रोण्या
घञ्
द्रोणः
द्रुणः - द्रुणा
क्तिन्
द्रुणितिः


सनादि प्रत्ययाः

उपसर्गाः