कृदन्तरूपाणि - द्राघ् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
द्राघणम्
अनीयर्
द्राघणीयः - द्राघणीया
ण्वुल्
द्राघकः - द्राघिका
तुमुँन्
द्राघितुम्
तव्य
द्राघितव्यः - द्राघितव्या
तृच्
द्राघिता - द्राघित्री
क्त्वा
द्राघित्वा
क्तवतुँ
द्राघितवान् - द्राघितवती
क्त
द्राघितः - द्राघिता
शानच्
द्राघमाणः - द्राघमाणा
ण्यत्
द्राघ्यः - द्राघ्या
अच्
द्राघः - द्राघा
घञ्
द्राघः
द्राघा


सनादि प्रत्ययाः

उपसर्गाः