कृदन्तरूपाणि - द्राख् + णिच् - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
द्राखणम्
अनीयर्
द्राखणीयः - द्राखणीया
ण्वुल्
द्राखकः - द्राखिका
तुमुँन्
द्राखयितुम्
तव्य
द्राखयितव्यः - द्राखयितव्या
तृच्
द्राखयिता - द्राखयित्री
क्त्वा
द्राखयित्वा
क्तवतुँ
द्राखितवान् - द्राखितवती
क्त
द्राखितः - द्राखिता
शतृँ
द्राखयन् - द्राखयन्ती
शानच्
द्राखयमाणः - द्राखयमाणा
यत्
द्राख्यः - द्राख्या
अच्
द्राखः - द्राखा
युच्
द्राखणा


सनादि प्रत्ययाः

उपसर्गाः