कृदन्तरूपाणि - दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दर्भणम्
अनीयर्
दर्भणीयः - दर्भणीया
ण्वुल्
दर्भकः - दर्भिका
तुमुँन्
दर्भितुम्
तव्य
दर्भितव्यः - दर्भितव्या
तृच्
दर्भिता - दर्भित्री
क्त्वा
दर्भित्वा
क्तवतुँ
दृब्धवान् - दृब्धवती
क्त
दृब्धः - दृब्धा
शतृँ
दृभन् - दृभन्ती / दृभती
क्यप्
दृभ्यः - दृभ्या
घञ्
दर्भः
दृभः - दृभा
क्तिन्
दृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः