कृदन्तरूपाणि - दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दर्पणम्
अनीयर्
दर्पणीयः - दर्पणीया
ण्वुल्
दर्पकः - दर्पिका
तुमुँन्
दर्पितुम् / द्रप्तुम् / दर्प्तुम्
तव्य
दर्पितव्यः / द्रप्तव्यः / दर्प्तव्यः - दर्पितव्या / द्रप्तव्या / दर्प्तव्या
तृच्
दर्पिता / द्रप्ता / दर्प्ता - दर्पित्री / द्रप्त्री / दर्प्त्री
क्त्वा
दर्पित्वा / दृप्त्वा
क्तवतुँ
दृप्तवान् - दृप्तवती
क्त
दृप्तः - दृप्ता
शतृँ
दृप्यन् - दृप्यन्ती
क्यप्
दृप्यः - दृप्या
अच्
दर्पः - दर्पा
घञ्
दर्पः
क्तिन्
दृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः