कृदन्तरूपाणि - दृंह् - दृहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दृंहणम्
अनीयर्
दृंहणीयः - दृंहणीया
ण्वुल्
दृंहकः - दृंहिका
तुमुँन्
दृंहितुम्
तव्य
दृंहितव्यः - दृंहितव्या
तृच्
दृंहिता - दृंहित्री
क्त्वा
दृंहित्वा
क्तवतुँ
दृंहितवान् - दृंहितवती
क्त
दृढः / दृंहितः - दृढा / दृंहिता
शतृँ
दृंहन् - दृंहन्ती
क्यप्
दृंह्यः - दृंह्या
घञ्
दृंहः
दृंहः - दृंहा
दृंहा


सनादि प्रत्ययाः

उपसर्गाः