कृदन्तरूपाणि - दुस् + सेक् - सेकृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसेकनम् / दुस्सेकनम्
अनीयर्
दुःसेकनीयः / दुस्सेकनीयः - दुःसेकनीया / दुस्सेकनीया
ण्वुल्
दुःसेककः / दुस्सेककः - दुःसेकिका / दुस्सेकिका
तुमुँन्
दुःसेकितुम् / दुस्सेकितुम्
तव्य
दुःसेकितव्यः / दुस्सेकितव्यः - दुःसेकितव्या / दुस्सेकितव्या
तृच्
दुःसेकिता / दुस्सेकिता - दुःसेकित्री / दुस्सेकित्री
ल्यप्
दुःसेक्य / दुस्सेक्य
क्तवतुँ
दुःसेकितवान् / दुस्सेकितवान् - दुःसेकितवती / दुस्सेकितवती
क्त
दुःसेकितः / दुस्सेकितः - दुःसेकिता / दुस्सेकिता
शानच्
दुःसेकमानः / दुस्सेकमानः - दुःसेकमाना / दुस्सेकमाना
ण्यत्
दुःसेक्यः / दुस्सेक्यः - दुःसेक्या / दुस्सेक्या
अच्
दुःसेकः / दुस्सेकः - दुःसेका - दुस्सेका
घञ्
दुःसेकः / दुस्सेकः
दुःसेका / दुस्सेका


सनादि प्रत्ययाः

उपसर्गाः